Declension table of ?yajuṣkalpa

Deva

MasculineSingularDualPlural
Nominativeyajuṣkalpaḥ yajuṣkalpau yajuṣkalpāḥ
Vocativeyajuṣkalpa yajuṣkalpau yajuṣkalpāḥ
Accusativeyajuṣkalpam yajuṣkalpau yajuṣkalpān
Instrumentalyajuṣkalpena yajuṣkalpābhyām yajuṣkalpaiḥ yajuṣkalpebhiḥ
Dativeyajuṣkalpāya yajuṣkalpābhyām yajuṣkalpebhyaḥ
Ablativeyajuṣkalpāt yajuṣkalpābhyām yajuṣkalpebhyaḥ
Genitiveyajuṣkalpasya yajuṣkalpayoḥ yajuṣkalpānām
Locativeyajuṣkalpe yajuṣkalpayoḥ yajuṣkalpeṣu

Compound yajuṣkalpa -

Adverb -yajuṣkalpam -yajuṣkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria