Declension table of ?yātujū

Deva

MasculineSingularDualPlural
Nominativeyātujūḥ yātujvā yātujvaḥ
Vocativeyātuju yātujvā yātujvaḥ
Accusativeyātujvam yātujvā yātujvaḥ
Instrumentalyātujvā yātujūbhyām yātujūbhiḥ
Dativeyātujve yātujūbhyām yātujūbhyaḥ
Ablativeyātujvaḥ yātujūbhyām yātujūbhyaḥ
Genitiveyātujvaḥ yātujvoḥ yātujūnām
Locativeyātujvi yātujvoḥ yātujūṣu

Compound yātujū -

Adverb -yātuju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria