Declension table of ?yātucātana

Deva

MasculineSingularDualPlural
Nominativeyātucātanaḥ yātucātanau yātucātanāḥ
Vocativeyātucātana yātucātanau yātucātanāḥ
Accusativeyātucātanam yātucātanau yātucātanān
Instrumentalyātucātanena yātucātanābhyām yātucātanaiḥ yātucātanebhiḥ
Dativeyātucātanāya yātucātanābhyām yātucātanebhyaḥ
Ablativeyātucātanāt yātucātanābhyām yātucātanebhyaḥ
Genitiveyātucātanasya yātucātanayoḥ yātucātanānām
Locativeyātucātane yātucātanayoḥ yātucātaneṣu

Compound yātucātana -

Adverb -yātucātanam -yātucātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria