Declension table of ?yājñikakitavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yājñikakitavaḥ | yājñikakitavau | yājñikakitavāḥ |
Vocative | yājñikakitava | yājñikakitavau | yājñikakitavāḥ |
Accusative | yājñikakitavam | yājñikakitavau | yājñikakitavān |
Instrumental | yājñikakitavena | yājñikakitavābhyām | yājñikakitavaiḥ yājñikakitavebhiḥ |
Dative | yājñikakitavāya | yājñikakitavābhyām | yājñikakitavebhyaḥ |
Ablative | yājñikakitavāt | yājñikakitavābhyām | yājñikakitavebhyaḥ |
Genitive | yājñikakitavasya | yājñikakitavayoḥ | yājñikakitavānām |
Locative | yājñikakitave | yājñikakitavayoḥ | yājñikakitaveṣu |