Declension table of ?yājñadattiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yājñadattiḥ | yājñadattī | yājñadattayaḥ |
Vocative | yājñadatte | yājñadattī | yājñadattayaḥ |
Accusative | yājñadattim | yājñadattī | yājñadattīn |
Instrumental | yājñadattinā | yājñadattibhyām | yājñadattibhiḥ |
Dative | yājñadattaye | yājñadattibhyām | yājñadattibhyaḥ |
Ablative | yājñadatteḥ | yājñadattibhyām | yājñadattibhyaḥ |
Genitive | yājñadatteḥ | yājñadattyoḥ | yājñadattīnām |
Locative | yājñadattau | yājñadattyoḥ | yājñadattiṣu |