Declension table of ?yādavaśārdūla

Deva

MasculineSingularDualPlural
Nominativeyādavaśārdūlaḥ yādavaśārdūlau yādavaśārdūlāḥ
Vocativeyādavaśārdūla yādavaśārdūlau yādavaśārdūlāḥ
Accusativeyādavaśārdūlam yādavaśārdūlau yādavaśārdūlān
Instrumentalyādavaśārdūlena yādavaśārdūlābhyām yādavaśārdūlaiḥ yādavaśārdūlebhiḥ
Dativeyādavaśārdūlāya yādavaśārdūlābhyām yādavaśārdūlebhyaḥ
Ablativeyādavaśārdūlāt yādavaśārdūlābhyām yādavaśārdūlebhyaḥ
Genitiveyādavaśārdūlasya yādavaśārdūlayoḥ yādavaśārdūlānām
Locativeyādavaśārdūle yādavaśārdūlayoḥ yādavaśārdūleṣu

Compound yādavaśārdūla -

Adverb -yādavaśārdūlam -yādavaśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria