Declension table of ?vyapagama

Deva

MasculineSingularDualPlural
Nominativevyapagamaḥ vyapagamau vyapagamāḥ
Vocativevyapagama vyapagamau vyapagamāḥ
Accusativevyapagamam vyapagamau vyapagamān
Instrumentalvyapagamena vyapagamābhyām vyapagamaiḥ vyapagamebhiḥ
Dativevyapagamāya vyapagamābhyām vyapagamebhyaḥ
Ablativevyapagamāt vyapagamābhyām vyapagamebhyaḥ
Genitivevyapagamasya vyapagamayoḥ vyapagamānām
Locativevyapagame vyapagamayoḥ vyapagameṣu

Compound vyapagama -

Adverb -vyapagamam -vyapagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria