Declension table of ?viśveśvarabhaṭṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśveśvarabhaṭṭaḥ | viśveśvarabhaṭṭau | viśveśvarabhaṭṭāḥ |
Vocative | viśveśvarabhaṭṭa | viśveśvarabhaṭṭau | viśveśvarabhaṭṭāḥ |
Accusative | viśveśvarabhaṭṭam | viśveśvarabhaṭṭau | viśveśvarabhaṭṭān |
Instrumental | viśveśvarabhaṭṭena | viśveśvarabhaṭṭābhyām | viśveśvarabhaṭṭaiḥ viśveśvarabhaṭṭebhiḥ |
Dative | viśveśvarabhaṭṭāya | viśveśvarabhaṭṭābhyām | viśveśvarabhaṭṭebhyaḥ |
Ablative | viśveśvarabhaṭṭāt | viśveśvarabhaṭṭābhyām | viśveśvarabhaṭṭebhyaḥ |
Genitive | viśveśvarabhaṭṭasya | viśveśvarabhaṭṭayoḥ | viśveśvarabhaṭṭānām |
Locative | viśveśvarabhaṭṭe | viśveśvarabhaṭṭayoḥ | viśveśvarabhaṭṭeṣu |