Declension table of ?viśvatobāhuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatobāhuḥ | viśvatobāhū | viśvatobāhavaḥ |
Vocative | viśvatobāho | viśvatobāhū | viśvatobāhavaḥ |
Accusative | viśvatobāhum | viśvatobāhū | viśvatobāhūn |
Instrumental | viśvatobāhunā | viśvatobāhubhyām | viśvatobāhubhiḥ |
Dative | viśvatobāhave | viśvatobāhubhyām | viśvatobāhubhyaḥ |
Ablative | viśvatobāhoḥ | viśvatobāhubhyām | viśvatobāhubhyaḥ |
Genitive | viśvatobāhoḥ | viśvatobāhvoḥ | viśvatobāhūnām |
Locative | viśvatobāhau | viśvatobāhvoḥ | viśvatobāhuṣu |