Declension table of ?viśvataspadDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvataḥpāt | viśvataḥpādau | viśvataḥpādaḥ |
Vocative | viśvataḥpāt | viśvataḥpādau | viśvataḥpādaḥ |
Accusative | viśvataḥpādam | viśvataḥpādau | viśvataḥpādaḥ |
Instrumental | viśvataḥpadā | viśvataḥpādbhyām | viśvataḥpādbhiḥ |
Dative | viśvataḥpade | viśvataḥpādbhyām | viśvataḥpādbhyaḥ |
Ablative | viśvataḥpadaḥ | viśvataḥpādbhyām | viśvataḥpādbhyaḥ |
Genitive | viśvataḥpadaḥ | viśvataḥpādoḥ | viśvataḥpādām |
Locative | viśvataḥpadi | viśvataḥpādoḥ | viśvataḥpātsu |