Declension table of ?viśvarūpadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvarūpadevaḥ | viśvarūpadevau | viśvarūpadevāḥ |
Vocative | viśvarūpadeva | viśvarūpadevau | viśvarūpadevāḥ |
Accusative | viśvarūpadevam | viśvarūpadevau | viśvarūpadevān |
Instrumental | viśvarūpadevena | viśvarūpadevābhyām | viśvarūpadevaiḥ viśvarūpadevebhiḥ |
Dative | viśvarūpadevāya | viśvarūpadevābhyām | viśvarūpadevebhyaḥ |
Ablative | viśvarūpadevāt | viśvarūpadevābhyām | viśvarūpadevebhyaḥ |
Genitive | viśvarūpadevasya | viśvarūpadevayoḥ | viśvarūpadevānām |
Locative | viśvarūpadeve | viśvarūpadevayoḥ | viśvarūpadeveṣu |