Declension table of ?viśvanāthasūriDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvanāthasūriḥ | viśvanāthasūrī | viśvanāthasūrayaḥ |
Vocative | viśvanāthasūre | viśvanāthasūrī | viśvanāthasūrayaḥ |
Accusative | viśvanāthasūrim | viśvanāthasūrī | viśvanāthasūrīn |
Instrumental | viśvanāthasūriṇā | viśvanāthasūribhyām | viśvanāthasūribhiḥ |
Dative | viśvanāthasūraye | viśvanāthasūribhyām | viśvanāthasūribhyaḥ |
Ablative | viśvanāthasūreḥ | viśvanāthasūribhyām | viśvanāthasūribhyaḥ |
Genitive | viśvanāthasūreḥ | viśvanāthasūryoḥ | viśvanāthasūrīṇām |
Locative | viśvanāthasūrau | viśvanāthasūryoḥ | viśvanāthasūriṣu |