Declension table of ?viśvaketuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvaketuḥ | viśvaketū | viśvaketavaḥ |
Vocative | viśvaketo | viśvaketū | viśvaketavaḥ |
Accusative | viśvaketum | viśvaketū | viśvaketūn |
Instrumental | viśvaketunā | viśvaketubhyām | viśvaketubhiḥ |
Dative | viśvaketave | viśvaketubhyām | viśvaketubhyaḥ |
Ablative | viśvaketoḥ | viśvaketubhyām | viśvaketubhyaḥ |
Genitive | viśvaketoḥ | viśvaketvoḥ | viśvaketūnām |
Locative | viśvaketau | viśvaketvoḥ | viśvaketuṣu |