Declension table of ?viśvabhaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhaṇḍaḥ | viśvabhaṇḍau | viśvabhaṇḍāḥ |
Vocative | viśvabhaṇḍa | viśvabhaṇḍau | viśvabhaṇḍāḥ |
Accusative | viśvabhaṇḍam | viśvabhaṇḍau | viśvabhaṇḍān |
Instrumental | viśvabhaṇḍena | viśvabhaṇḍābhyām | viśvabhaṇḍaiḥ viśvabhaṇḍebhiḥ |
Dative | viśvabhaṇḍāya | viśvabhaṇḍābhyām | viśvabhaṇḍebhyaḥ |
Ablative | viśvabhaṇḍāt | viśvabhaṇḍābhyām | viśvabhaṇḍebhyaḥ |
Genitive | viśvabhaṇḍasya | viśvabhaṇḍayoḥ | viśvabhaṇḍānām |
Locative | viśvabhaṇḍe | viśvabhaṇḍayoḥ | viśvabhaṇḍeṣu |