Declension table of ?viśvāsakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāsakṛt | viśvāsakṛtau | viśvāsakṛtaḥ |
Vocative | viśvāsakṛt | viśvāsakṛtau | viśvāsakṛtaḥ |
Accusative | viśvāsakṛtam | viśvāsakṛtau | viśvāsakṛtaḥ |
Instrumental | viśvāsakṛtā | viśvāsakṛdbhyām | viśvāsakṛdbhiḥ |
Dative | viśvāsakṛte | viśvāsakṛdbhyām | viśvāsakṛdbhyaḥ |
Ablative | viśvāsakṛtaḥ | viśvāsakṛdbhyām | viśvāsakṛdbhyaḥ |
Genitive | viśvāsakṛtaḥ | viśvāsakṛtoḥ | viśvāsakṛtām |
Locative | viśvāsakṛti | viśvāsakṛtoḥ | viśvāsakṛtsu |