Declension table of ?viśrāntavidyāvinodaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāntavidyāvinodaḥ | viśrāntavidyāvinodau | viśrāntavidyāvinodāḥ |
Vocative | viśrāntavidyāvinoda | viśrāntavidyāvinodau | viśrāntavidyāvinodāḥ |
Accusative | viśrāntavidyāvinodam | viśrāntavidyāvinodau | viśrāntavidyāvinodān |
Instrumental | viśrāntavidyāvinodena | viśrāntavidyāvinodābhyām | viśrāntavidyāvinodaiḥ viśrāntavidyāvinodebhiḥ |
Dative | viśrāntavidyāvinodāya | viśrāntavidyāvinodābhyām | viśrāntavidyāvinodebhyaḥ |
Ablative | viśrāntavidyāvinodāt | viśrāntavidyāvinodābhyām | viśrāntavidyāvinodebhyaḥ |
Genitive | viśrāntavidyāvinodasya | viśrāntavidyāvinodayoḥ | viśrāntavidyāvinodānām |
Locative | viśrāntavidyāvinode | viśrāntavidyāvinodayoḥ | viśrāntavidyāvinodeṣu |