Declension table of ?viśokakoṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśokakoṭaḥ | viśokakoṭau | viśokakoṭāḥ |
Vocative | viśokakoṭa | viśokakoṭau | viśokakoṭāḥ |
Accusative | viśokakoṭam | viśokakoṭau | viśokakoṭān |
Instrumental | viśokakoṭena | viśokakoṭābhyām | viśokakoṭaiḥ viśokakoṭebhiḥ |
Dative | viśokakoṭāya | viśokakoṭābhyām | viśokakoṭebhyaḥ |
Ablative | viśokakoṭāt | viśokakoṭābhyām | viśokakoṭebhyaḥ |
Genitive | viśokakoṭasya | viśokakoṭayoḥ | viśokakoṭānām |
Locative | viśokakoṭe | viśokakoṭayoḥ | viśokakoṭeṣu |