Declension table of ?viśeṣaṇamātraprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśeṣaṇamātraprayogaḥ | viśeṣaṇamātraprayogau | viśeṣaṇamātraprayogāḥ |
Vocative | viśeṣaṇamātraprayoga | viśeṣaṇamātraprayogau | viśeṣaṇamātraprayogāḥ |
Accusative | viśeṣaṇamātraprayogam | viśeṣaṇamātraprayogau | viśeṣaṇamātraprayogān |
Instrumental | viśeṣaṇamātraprayogeṇa | viśeṣaṇamātraprayogābhyām | viśeṣaṇamātraprayogaiḥ viśeṣaṇamātraprayogebhiḥ |
Dative | viśeṣaṇamātraprayogāya | viśeṣaṇamātraprayogābhyām | viśeṣaṇamātraprayogebhyaḥ |
Ablative | viśeṣaṇamātraprayogāt | viśeṣaṇamātraprayogābhyām | viśeṣaṇamātraprayogebhyaḥ |
Genitive | viśeṣaṇamātraprayogasya | viśeṣaṇamātraprayogayoḥ | viśeṣaṇamātraprayogāṇām |
Locative | viśeṣaṇamātraprayoge | viśeṣaṇamātraprayogayoḥ | viśeṣaṇamātraprayogeṣu |