Declension table of ?viśastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśastaḥ | viśastau | viśastāḥ |
Vocative | viśasta | viśastau | viśastāḥ |
Accusative | viśastam | viśastau | viśastān |
Instrumental | viśastena | viśastābhyām | viśastaiḥ viśastebhiḥ |
Dative | viśastāya | viśastābhyām | viśastebhyaḥ |
Ablative | viśastāt | viśastābhyām | viśastebhyaḥ |
Genitive | viśastasya | viśastayoḥ | viśastānām |
Locative | viśaste | viśastayoḥ | viśasteṣu |