Declension table of ?vividhabhaṅgīkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vividhabhaṅgīkaḥ | vividhabhaṅgīkau | vividhabhaṅgīkāḥ |
Vocative | vividhabhaṅgīka | vividhabhaṅgīkau | vividhabhaṅgīkāḥ |
Accusative | vividhabhaṅgīkam | vividhabhaṅgīkau | vividhabhaṅgīkān |
Instrumental | vividhabhaṅgīkena | vividhabhaṅgīkābhyām | vividhabhaṅgīkaiḥ vividhabhaṅgīkebhiḥ |
Dative | vividhabhaṅgīkāya | vividhabhaṅgīkābhyām | vividhabhaṅgīkebhyaḥ |
Ablative | vividhabhaṅgīkāt | vividhabhaṅgīkābhyām | vividhabhaṅgīkebhyaḥ |
Genitive | vividhabhaṅgīkasya | vividhabhaṅgīkayoḥ | vividhabhaṅgīkānām |
Locative | vividhabhaṅgīke | vividhabhaṅgīkayoḥ | vividhabhaṅgīkeṣu |