Declension table of ?vivekaviśadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivekaviśadaḥ | vivekaviśadau | vivekaviśadāḥ |
Vocative | vivekaviśada | vivekaviśadau | vivekaviśadāḥ |
Accusative | vivekaviśadam | vivekaviśadau | vivekaviśadān |
Instrumental | vivekaviśadena | vivekaviśadābhyām | vivekaviśadaiḥ vivekaviśadebhiḥ |
Dative | vivekaviśadāya | vivekaviśadābhyām | vivekaviśadebhyaḥ |
Ablative | vivekaviśadāt | vivekaviśadābhyām | vivekaviśadebhyaḥ |
Genitive | vivekaviśadasya | vivekaviśadayoḥ | vivekaviśadānām |
Locative | vivekaviśade | vivekaviśadayoḥ | vivekaviśadeṣu |