Declension table of ?vivardhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivardhitaḥ | vivardhitau | vivardhitāḥ |
Vocative | vivardhita | vivardhitau | vivardhitāḥ |
Accusative | vivardhitam | vivardhitau | vivardhitān |
Instrumental | vivardhitena | vivardhitābhyām | vivardhitaiḥ vivardhitebhiḥ |
Dative | vivardhitāya | vivardhitābhyām | vivardhitebhyaḥ |
Ablative | vivardhitāt | vivardhitābhyām | vivardhitebhyaḥ |
Genitive | vivardhitasya | vivardhitayoḥ | vivardhitānām |
Locative | vivardhite | vivardhitayoḥ | vivardhiteṣu |