Declension table of ?visphūrjathuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | visphūrjathuḥ | visphūrjathū | visphūrjathavaḥ |
Vocative | visphūrjatho | visphūrjathū | visphūrjathavaḥ |
Accusative | visphūrjathum | visphūrjathū | visphūrjathūn |
Instrumental | visphūrjathunā | visphūrjathubhyām | visphūrjathubhiḥ |
Dative | visphūrjathave | visphūrjathubhyām | visphūrjathubhyaḥ |
Ablative | visphūrjathoḥ | visphūrjathubhyām | visphūrjathubhyaḥ |
Genitive | visphūrjathoḥ | visphūrjathvoḥ | visphūrjathūnām |
Locative | visphūrjathau | visphūrjathvoḥ | visphūrjathuṣu |