Declension table of ?visannāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | visannāhaḥ | visannāhau | visannāhāḥ |
Vocative | visannāha | visannāhau | visannāhāḥ |
Accusative | visannāham | visannāhau | visannāhān |
Instrumental | visannāhena | visannāhābhyām | visannāhaiḥ visannāhebhiḥ |
Dative | visannāhāya | visannāhābhyām | visannāhebhyaḥ |
Ablative | visannāhāt | visannāhābhyām | visannāhebhyaḥ |
Genitive | visannāhasya | visannāhayoḥ | visannāhānām |
Locative | visannāhe | visannāhayoḥ | visannāheṣu |