Declension table of ?virugṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | virugṇaḥ | virugṇau | virugṇāḥ |
Vocative | virugṇa | virugṇau | virugṇāḥ |
Accusative | virugṇam | virugṇau | virugṇān |
Instrumental | virugṇena | virugṇābhyām | virugṇaiḥ virugṇebhiḥ |
Dative | virugṇāya | virugṇābhyām | virugṇebhyaḥ |
Ablative | virugṇāt | virugṇābhyām | virugṇebhyaḥ |
Genitive | virugṇasya | virugṇayoḥ | virugṇānām |
Locative | virugṇe | virugṇayoḥ | virugṇeṣu |