Declension table of ?virāṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | virāṭakaḥ | virāṭakau | virāṭakāḥ |
Vocative | virāṭaka | virāṭakau | virāṭakāḥ |
Accusative | virāṭakam | virāṭakau | virāṭakān |
Instrumental | virāṭakena | virāṭakābhyām | virāṭakaiḥ virāṭakebhiḥ |
Dative | virāṭakāya | virāṭakābhyām | virāṭakebhyaḥ |
Ablative | virāṭakāt | virāṭakābhyām | virāṭakebhyaḥ |
Genitive | virāṭakasya | virāṭakayoḥ | virāṭakānām |
Locative | virāṭake | virāṭakayoḥ | virāṭakeṣu |