Declension table of ?vipākadoṣa

Deva

MasculineSingularDualPlural
Nominativevipākadoṣaḥ vipākadoṣau vipākadoṣāḥ
Vocativevipākadoṣa vipākadoṣau vipākadoṣāḥ
Accusativevipākadoṣam vipākadoṣau vipākadoṣān
Instrumentalvipākadoṣeṇa vipākadoṣābhyām vipākadoṣaiḥ vipākadoṣebhiḥ
Dativevipākadoṣāya vipākadoṣābhyām vipākadoṣebhyaḥ
Ablativevipākadoṣāt vipākadoṣābhyām vipākadoṣebhyaḥ
Genitivevipākadoṣasya vipākadoṣayoḥ vipākadoṣāṇām
Locativevipākadoṣe vipākadoṣayoḥ vipākadoṣeṣu

Compound vipākadoṣa -

Adverb -vipākadoṣam -vipākadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria