Declension table of ?vindhyavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vindhyavān | vindhyavantau | vindhyavantaḥ |
Vocative | vindhyavan | vindhyavantau | vindhyavantaḥ |
Accusative | vindhyavantam | vindhyavantau | vindhyavataḥ |
Instrumental | vindhyavatā | vindhyavadbhyām | vindhyavadbhiḥ |
Dative | vindhyavate | vindhyavadbhyām | vindhyavadbhyaḥ |
Ablative | vindhyavataḥ | vindhyavadbhyām | vindhyavadbhyaḥ |
Genitive | vindhyavataḥ | vindhyavatoḥ | vindhyavatām |
Locative | vindhyavati | vindhyavatoḥ | vindhyavatsu |