Declension table of ?vindhyavat

Deva

MasculineSingularDualPlural
Nominativevindhyavān vindhyavantau vindhyavantaḥ
Vocativevindhyavan vindhyavantau vindhyavantaḥ
Accusativevindhyavantam vindhyavantau vindhyavataḥ
Instrumentalvindhyavatā vindhyavadbhyām vindhyavadbhiḥ
Dativevindhyavate vindhyavadbhyām vindhyavadbhyaḥ
Ablativevindhyavataḥ vindhyavadbhyām vindhyavadbhyaḥ
Genitivevindhyavataḥ vindhyavatoḥ vindhyavatām
Locativevindhyavati vindhyavatoḥ vindhyavatsu

Compound vindhyavat -

Adverb -vindhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria