Declension table of ?vindhyavarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vindhyavarmā | vindhyavarmāṇau | vindhyavarmāṇaḥ |
Vocative | vindhyavarman | vindhyavarmāṇau | vindhyavarmāṇaḥ |
Accusative | vindhyavarmāṇam | vindhyavarmāṇau | vindhyavarmaṇaḥ |
Instrumental | vindhyavarmaṇā | vindhyavarmabhyām | vindhyavarmabhiḥ |
Dative | vindhyavarmaṇe | vindhyavarmabhyām | vindhyavarmabhyaḥ |
Ablative | vindhyavarmaṇaḥ | vindhyavarmabhyām | vindhyavarmabhyaḥ |
Genitive | vindhyavarmaṇaḥ | vindhyavarmaṇoḥ | vindhyavarmaṇām |
Locative | vindhyavarmaṇi | vindhyavarmaṇoḥ | vindhyavarmasu |