Declension table of ?vindhyāvalīsutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vindhyāvalīsutaḥ | vindhyāvalīsutau | vindhyāvalīsutāḥ |
Vocative | vindhyāvalīsuta | vindhyāvalīsutau | vindhyāvalīsutāḥ |
Accusative | vindhyāvalīsutam | vindhyāvalīsutau | vindhyāvalīsutān |
Instrumental | vindhyāvalīsutena | vindhyāvalīsutābhyām | vindhyāvalīsutaiḥ vindhyāvalīsutebhiḥ |
Dative | vindhyāvalīsutāya | vindhyāvalīsutābhyām | vindhyāvalīsutebhyaḥ |
Ablative | vindhyāvalīsutāt | vindhyāvalīsutābhyām | vindhyāvalīsutebhyaḥ |
Genitive | vindhyāvalīsutasya | vindhyāvalīsutayoḥ | vindhyāvalīsutānām |
Locative | vindhyāvalīsute | vindhyāvalīsutayoḥ | vindhyāvalīsuteṣu |