Declension table of ?vināśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināśanaḥ | vināśanau | vināśanāḥ |
Vocative | vināśana | vināśanau | vināśanāḥ |
Accusative | vināśanam | vināśanau | vināśanān |
Instrumental | vināśanena | vināśanābhyām | vināśanaiḥ vināśanebhiḥ |
Dative | vināśanāya | vināśanābhyām | vināśanebhyaḥ |
Ablative | vināśanāt | vināśanābhyām | vināśanebhyaḥ |
Genitive | vināśanasya | vināśanayoḥ | vināśanānām |
Locative | vināśane | vināśanayoḥ | vināśaneṣu |