Declension table of ?vināśāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināśāntaḥ | vināśāntau | vināśāntāḥ |
Vocative | vināśānta | vināśāntau | vināśāntāḥ |
Accusative | vināśāntam | vināśāntau | vināśāntān |
Instrumental | vināśāntena | vināśāntābhyām | vināśāntaiḥ vināśāntebhiḥ |
Dative | vināśāntāya | vināśāntābhyām | vināśāntebhyaḥ |
Ablative | vināśāntāt | vināśāntābhyām | vināśāntebhyaḥ |
Genitive | vināśāntasya | vināśāntayoḥ | vināśāntānām |
Locative | vināśānte | vināśāntayoḥ | vināśānteṣu |