Declension table of ?vimūla

Deva

MasculineSingularDualPlural
Nominativevimūlaḥ vimūlau vimūlāḥ
Vocativevimūla vimūlau vimūlāḥ
Accusativevimūlam vimūlau vimūlān
Instrumentalvimūlena vimūlābhyām vimūlaiḥ vimūlebhiḥ
Dativevimūlāya vimūlābhyām vimūlebhyaḥ
Ablativevimūlāt vimūlābhyām vimūlebhyaḥ
Genitivevimūlasya vimūlayoḥ vimūlānām
Locativevimūle vimūlayoḥ vimūleṣu

Compound vimūla -

Adverb -vimūlam -vimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria