Declension table of ?vimalārthaka

Deva

MasculineSingularDualPlural
Nominativevimalārthakaḥ vimalārthakau vimalārthakāḥ
Vocativevimalārthaka vimalārthakau vimalārthakāḥ
Accusativevimalārthakam vimalārthakau vimalārthakān
Instrumentalvimalārthakena vimalārthakābhyām vimalārthakaiḥ vimalārthakebhiḥ
Dativevimalārthakāya vimalārthakābhyām vimalārthakebhyaḥ
Ablativevimalārthakāt vimalārthakābhyām vimalārthakebhyaḥ
Genitivevimalārthakasya vimalārthakayoḥ vimalārthakānām
Locativevimalārthake vimalārthakayoḥ vimalārthakeṣu

Compound vimalārthaka -

Adverb -vimalārthakam -vimalārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria