Declension table of ?vikṣepaśaktimat

Deva

MasculineSingularDualPlural
Nominativevikṣepaśaktimān vikṣepaśaktimantau vikṣepaśaktimantaḥ
Vocativevikṣepaśaktiman vikṣepaśaktimantau vikṣepaśaktimantaḥ
Accusativevikṣepaśaktimantam vikṣepaśaktimantau vikṣepaśaktimataḥ
Instrumentalvikṣepaśaktimatā vikṣepaśaktimadbhyām vikṣepaśaktimadbhiḥ
Dativevikṣepaśaktimate vikṣepaśaktimadbhyām vikṣepaśaktimadbhyaḥ
Ablativevikṣepaśaktimataḥ vikṣepaśaktimadbhyām vikṣepaśaktimadbhyaḥ
Genitivevikṣepaśaktimataḥ vikṣepaśaktimatoḥ vikṣepaśaktimatām
Locativevikṣepaśaktimati vikṣepaśaktimatoḥ vikṣepaśaktimatsu

Compound vikṣepaśaktimat -

Adverb -vikṣepaśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria