Declension table of ?vijihma

Deva

MasculineSingularDualPlural
Nominativevijihmaḥ vijihmau vijihmāḥ
Vocativevijihma vijihmau vijihmāḥ
Accusativevijihmam vijihmau vijihmān
Instrumentalvijihmena vijihmābhyām vijihmaiḥ vijihmebhiḥ
Dativevijihmāya vijihmābhyām vijihmebhyaḥ
Ablativevijihmāt vijihmābhyām vijihmebhyaḥ
Genitivevijihmasya vijihmayoḥ vijihmānām
Locativevijihme vijihmayoḥ vijihmeṣu

Compound vijihma -

Adverb -vijihmam -vijihmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria