Declension table of ?vīkṣāpannaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīkṣāpannaḥ | vīkṣāpannau | vīkṣāpannāḥ |
Vocative | vīkṣāpanna | vīkṣāpannau | vīkṣāpannāḥ |
Accusative | vīkṣāpannam | vīkṣāpannau | vīkṣāpannān |
Instrumental | vīkṣāpannena | vīkṣāpannābhyām | vīkṣāpannaiḥ vīkṣāpannebhiḥ |
Dative | vīkṣāpannāya | vīkṣāpannābhyām | vīkṣāpannebhyaḥ |
Ablative | vīkṣāpannāt | vīkṣāpannābhyām | vīkṣāpannebhyaḥ |
Genitive | vīkṣāpannasya | vīkṣāpannayoḥ | vīkṣāpannānām |
Locative | vīkṣāpanne | vīkṣāpannayoḥ | vīkṣāpanneṣu |