Declension table of ?vīṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīṣitaḥ | vīṣitau | vīṣitāḥ |
Vocative | vīṣita | vīṣitau | vīṣitāḥ |
Accusative | vīṣitam | vīṣitau | vīṣitān |
Instrumental | vīṣitena | vīṣitābhyām | vīṣitaiḥ vīṣitebhiḥ |
Dative | vīṣitāya | vīṣitābhyām | vīṣitebhyaḥ |
Ablative | vīṣitāt | vīṣitābhyām | vīṣitebhyaḥ |
Genitive | vīṣitasya | vīṣitayoḥ | vīṣitānām |
Locative | vīṣite | vīṣitayoḥ | vīṣiteṣu |