Declension table of ?vīṇāsyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīṇāsyaḥ | vīṇāsyau | vīṇāsyāḥ |
Vocative | vīṇāsya | vīṇāsyau | vīṇāsyāḥ |
Accusative | vīṇāsyam | vīṇāsyau | vīṇāsyān |
Instrumental | vīṇāsyena | vīṇāsyābhyām | vīṇāsyaiḥ vīṇāsyebhiḥ |
Dative | vīṇāsyāya | vīṇāsyābhyām | vīṇāsyebhyaḥ |
Ablative | vīṇāsyāt | vīṇāsyābhyām | vīṇāsyebhyaḥ |
Genitive | vīṇāsyasya | vīṇāsyayoḥ | vīṇāsyānām |
Locative | vīṇāsye | vīṇāsyayoḥ | vīṇāsyeṣu |