Declension table of ?vihagendrasampātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vihagendrasampātaḥ | vihagendrasampātau | vihagendrasampātāḥ |
Vocative | vihagendrasampāta | vihagendrasampātau | vihagendrasampātāḥ |
Accusative | vihagendrasampātam | vihagendrasampātau | vihagendrasampātān |
Instrumental | vihagendrasampātena | vihagendrasampātābhyām | vihagendrasampātaiḥ vihagendrasampātebhiḥ |
Dative | vihagendrasampātāya | vihagendrasampātābhyām | vihagendrasampātebhyaḥ |
Ablative | vihagendrasampātāt | vihagendrasampātābhyām | vihagendrasampātebhyaḥ |
Genitive | vihagendrasampātasya | vihagendrasampātayoḥ | vihagendrasampātānām |
Locative | vihagendrasampāte | vihagendrasampātayoḥ | vihagendrasampāteṣu |