Declension table of ?vidhurīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhurīkṛtaḥ | vidhurīkṛtau | vidhurīkṛtāḥ |
Vocative | vidhurīkṛta | vidhurīkṛtau | vidhurīkṛtāḥ |
Accusative | vidhurīkṛtam | vidhurīkṛtau | vidhurīkṛtān |
Instrumental | vidhurīkṛtena | vidhurīkṛtābhyām | vidhurīkṛtaiḥ vidhurīkṛtebhiḥ |
Dative | vidhurīkṛtāya | vidhurīkṛtābhyām | vidhurīkṛtebhyaḥ |
Ablative | vidhurīkṛtāt | vidhurīkṛtābhyām | vidhurīkṛtebhyaḥ |
Genitive | vidhurīkṛtasya | vidhurīkṛtayoḥ | vidhurīkṛtānām |
Locative | vidhurīkṛte | vidhurīkṛtayoḥ | vidhurīkṛteṣu |