Declension table of ?vidharmastha

Deva

MasculineSingularDualPlural
Nominativevidharmasthaḥ vidharmasthau vidharmasthāḥ
Vocativevidharmastha vidharmasthau vidharmasthāḥ
Accusativevidharmastham vidharmasthau vidharmasthān
Instrumentalvidharmasthena vidharmasthābhyām vidharmasthaiḥ vidharmasthebhiḥ
Dativevidharmasthāya vidharmasthābhyām vidharmasthebhyaḥ
Ablativevidharmasthāt vidharmasthābhyām vidharmasthebhyaḥ
Genitivevidharmasthasya vidharmasthayoḥ vidharmasthānām
Locativevidharmasthe vidharmasthayoḥ vidharmastheṣu

Compound vidharmastha -

Adverb -vidharmastham -vidharmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria