Declension table of ?vibhūtibala

Deva

MasculineSingularDualPlural
Nominativevibhūtibalaḥ vibhūtibalau vibhūtibalāḥ
Vocativevibhūtibala vibhūtibalau vibhūtibalāḥ
Accusativevibhūtibalam vibhūtibalau vibhūtibalān
Instrumentalvibhūtibalena vibhūtibalābhyām vibhūtibalaiḥ vibhūtibalebhiḥ
Dativevibhūtibalāya vibhūtibalābhyām vibhūtibalebhyaḥ
Ablativevibhūtibalāt vibhūtibalābhyām vibhūtibalebhyaḥ
Genitivevibhūtibalasya vibhūtibalayoḥ vibhūtibalānām
Locativevibhūtibale vibhūtibalayoḥ vibhūtibaleṣu

Compound vibhūtibala -

Adverb -vibhūtibalam -vibhūtibalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria