Declension table of ?viṣvagavekṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣvagavekṣaṇaḥ | viṣvagavekṣaṇau | viṣvagavekṣaṇāḥ |
Vocative | viṣvagavekṣaṇa | viṣvagavekṣaṇau | viṣvagavekṣaṇāḥ |
Accusative | viṣvagavekṣaṇam | viṣvagavekṣaṇau | viṣvagavekṣaṇān |
Instrumental | viṣvagavekṣaṇena | viṣvagavekṣaṇābhyām | viṣvagavekṣaṇaiḥ viṣvagavekṣaṇebhiḥ |
Dative | viṣvagavekṣaṇāya | viṣvagavekṣaṇābhyām | viṣvagavekṣaṇebhyaḥ |
Ablative | viṣvagavekṣaṇāt | viṣvagavekṣaṇābhyām | viṣvagavekṣaṇebhyaḥ |
Genitive | viṣvagavekṣaṇasya | viṣvagavekṣaṇayoḥ | viṣvagavekṣaṇānām |
Locative | viṣvagavekṣaṇe | viṣvagavekṣaṇayoḥ | viṣvagavekṣaṇeṣu |