Declension table of ?viṣvagavekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣvagavekṣaṇaḥ viṣvagavekṣaṇau viṣvagavekṣaṇāḥ
Vocativeviṣvagavekṣaṇa viṣvagavekṣaṇau viṣvagavekṣaṇāḥ
Accusativeviṣvagavekṣaṇam viṣvagavekṣaṇau viṣvagavekṣaṇān
Instrumentalviṣvagavekṣaṇena viṣvagavekṣaṇābhyām viṣvagavekṣaṇaiḥ viṣvagavekṣaṇebhiḥ
Dativeviṣvagavekṣaṇāya viṣvagavekṣaṇābhyām viṣvagavekṣaṇebhyaḥ
Ablativeviṣvagavekṣaṇāt viṣvagavekṣaṇābhyām viṣvagavekṣaṇebhyaḥ
Genitiveviṣvagavekṣaṇasya viṣvagavekṣaṇayoḥ viṣvagavekṣaṇānām
Locativeviṣvagavekṣaṇe viṣvagavekṣaṇayoḥ viṣvagavekṣaṇeṣu

Compound viṣvagavekṣaṇa -

Adverb -viṣvagavekṣaṇam -viṣvagavekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria