Declension table of ?viṣvadryañcDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣvadryaṅ | viṣvadryañcau | viṣvadryañcaḥ |
Vocative | viṣvadryaṅ | viṣvadryañcau | viṣvadryañcaḥ |
Accusative | viṣvadryañcam | viṣvadryañcau | viṣvadryīcaḥ |
Instrumental | viṣvadryīcā | viṣvadryagbhyām | viṣvadryagbhiḥ |
Dative | viṣvadryīce | viṣvadryagbhyām | viṣvadryagbhyaḥ |
Ablative | viṣvadryīcaḥ | viṣvadryagbhyām | viṣvadryagbhyaḥ |
Genitive | viṣvadryīcaḥ | viṣvadryīcoḥ | viṣvadryīcām |
Locative | viṣvadryīci | viṣvadryīcoḥ | viṣvadryakṣu |