Declension table of ?viṣvadryañc

Deva

MasculineSingularDualPlural
Nominativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Vocativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Accusativeviṣvadryañcam viṣvadryañcau viṣvadryīcaḥ
Instrumentalviṣvadryīcā viṣvadryagbhyām viṣvadryagbhiḥ
Dativeviṣvadryīce viṣvadryagbhyām viṣvadryagbhyaḥ
Ablativeviṣvadryīcaḥ viṣvadryagbhyām viṣvadryagbhyaḥ
Genitiveviṣvadryīcaḥ viṣvadryīcoḥ viṣvadryīcām
Locativeviṣvadryīci viṣvadryīcoḥ viṣvadryakṣu

Compound viṣvadryak -

Adverb -viṣvadryaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria