Declension table of ?viṣkanttṛ

Deva

MasculineSingularDualPlural
Nominativeviṣkanttā viṣkanttārau viṣkanttāraḥ
Vocativeviṣkanttaḥ viṣkanttārau viṣkanttāraḥ
Accusativeviṣkanttāram viṣkanttārau viṣkanttṝn
Instrumentalviṣkanttrā viṣkanttṛbhyām viṣkanttṛbhiḥ
Dativeviṣkanttre viṣkanttṛbhyām viṣkanttṛbhyaḥ
Ablativeviṣkanttuḥ viṣkanttṛbhyām viṣkanttṛbhyaḥ
Genitiveviṣkanttuḥ viṣkanttroḥ viṣkanttṝṇām
Locativeviṣkanttari viṣkanttroḥ viṣkanttṛṣu

Compound viṣkanttṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria