Declension table of ?viṣayīkṛta

Deva

MasculineSingularDualPlural
Nominativeviṣayīkṛtaḥ viṣayīkṛtau viṣayīkṛtāḥ
Vocativeviṣayīkṛta viṣayīkṛtau viṣayīkṛtāḥ
Accusativeviṣayīkṛtam viṣayīkṛtau viṣayīkṛtān
Instrumentalviṣayīkṛtena viṣayīkṛtābhyām viṣayīkṛtaiḥ viṣayīkṛtebhiḥ
Dativeviṣayīkṛtāya viṣayīkṛtābhyām viṣayīkṛtebhyaḥ
Ablativeviṣayīkṛtāt viṣayīkṛtābhyām viṣayīkṛtebhyaḥ
Genitiveviṣayīkṛtasya viṣayīkṛtayoḥ viṣayīkṛtānām
Locativeviṣayīkṛte viṣayīkṛtayoḥ viṣayīkṛteṣu

Compound viṣayīkṛta -

Adverb -viṣayīkṛtam -viṣayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria