Declension table of ?viṣayīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣayīkṛtaḥ | viṣayīkṛtau | viṣayīkṛtāḥ |
Vocative | viṣayīkṛta | viṣayīkṛtau | viṣayīkṛtāḥ |
Accusative | viṣayīkṛtam | viṣayīkṛtau | viṣayīkṛtān |
Instrumental | viṣayīkṛtena | viṣayīkṛtābhyām | viṣayīkṛtaiḥ viṣayīkṛtebhiḥ |
Dative | viṣayīkṛtāya | viṣayīkṛtābhyām | viṣayīkṛtebhyaḥ |
Ablative | viṣayīkṛtāt | viṣayīkṛtābhyām | viṣayīkṛtebhyaḥ |
Genitive | viṣayīkṛtasya | viṣayīkṛtayoḥ | viṣayīkṛtānām |
Locative | viṣayīkṛte | viṣayīkṛtayoḥ | viṣayīkṛteṣu |