Declension table of ?viṣṭikṛt

Deva

MasculineSingularDualPlural
Nominativeviṣṭikṛt viṣṭikṛtau viṣṭikṛtaḥ
Vocativeviṣṭikṛt viṣṭikṛtau viṣṭikṛtaḥ
Accusativeviṣṭikṛtam viṣṭikṛtau viṣṭikṛtaḥ
Instrumentalviṣṭikṛtā viṣṭikṛdbhyām viṣṭikṛdbhiḥ
Dativeviṣṭikṛte viṣṭikṛdbhyām viṣṭikṛdbhyaḥ
Ablativeviṣṭikṛtaḥ viṣṭikṛdbhyām viṣṭikṛdbhyaḥ
Genitiveviṣṭikṛtaḥ viṣṭikṛtoḥ viṣṭikṛtām
Locativeviṣṭikṛti viṣṭikṛtoḥ viṣṭikṛtsu

Compound viṣṭikṛt -

Adverb -viṣṭikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria