Declension table of ?viṣṭapuraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣṭapuraḥ | viṣṭapurau | viṣṭapurāḥ |
Vocative | viṣṭapura | viṣṭapurau | viṣṭapurāḥ |
Accusative | viṣṭapuram | viṣṭapurau | viṣṭapurān |
Instrumental | viṣṭapureṇa | viṣṭapurābhyām | viṣṭapuraiḥ viṣṭapurebhiḥ |
Dative | viṣṭapurāya | viṣṭapurābhyām | viṣṭapurebhyaḥ |
Ablative | viṣṭapurāt | viṣṭapurābhyām | viṣṭapurebhyaḥ |
Genitive | viṣṭapurasya | viṣṭapurayoḥ | viṣṭapurāṇām |
Locative | viṣṭapure | viṣṭapurayoḥ | viṣṭapureṣu |