Declension table of ?viṣṇāpūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣṇāpūḥ | viṣṇāpuvau | viṣṇāpuvaḥ |
Vocative | viṣṇāpūḥ viṣṇāpu | viṣṇāpuvau | viṣṇāpuvaḥ |
Accusative | viṣṇāpuvam | viṣṇāpuvau | viṣṇāpuvaḥ |
Instrumental | viṣṇāpuvā | viṣṇāpūbhyām | viṣṇāpūbhiḥ |
Dative | viṣṇāpuvai viṣṇāpuve | viṣṇāpūbhyām | viṣṇāpūbhyaḥ |
Ablative | viṣṇāpuvāḥ viṣṇāpuvaḥ | viṣṇāpūbhyām | viṣṇāpūbhyaḥ |
Genitive | viṣṇāpuvāḥ viṣṇāpuvaḥ | viṣṇāpuvoḥ | viṣṇāpūnām viṣṇāpuvām |
Locative | viṣṇāpuvi viṣṇāpuvām | viṣṇāpuvoḥ | viṣṇāpūṣu |